Shabd Roop of Hani (Ikarant Striling)


What is Shabd Roop of Hani? Know below (शब्द रूप) shabd roop of hani in sanskrit grammar. हानि ke Ikarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाहानिःहानीहानयः
द्वितीयाहानिम्हानीहानीः
तृतीयाहान्याहानीभ्याम्हानिभिः
चर्तुथीहान्यै, हानयेहानीभ्याम्हानिभ्यः
पन्चमीहान्याः, हानेःहानीभ्याम्हानिभ्यः
षष्ठीहान्याः, हानेःहान्योःहानीनाम्
सप्तमीहान्याम्, हानौहान्योःहानिषु
सम्बोधनहे हानेहे हानीहे हानयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
जानें कुछ नयी रोचक चीजे भी :